Declension table of ?auḍava

Deva

MasculineSingularDualPlural
Nominativeauḍavaḥ auḍavau auḍavāḥ
Vocativeauḍava auḍavau auḍavāḥ
Accusativeauḍavam auḍavau auḍavān
Instrumentalauḍavena auḍavābhyām auḍavaiḥ auḍavebhiḥ
Dativeauḍavāya auḍavābhyām auḍavebhyaḥ
Ablativeauḍavāt auḍavābhyām auḍavebhyaḥ
Genitiveauḍavasya auḍavayoḥ auḍavānām
Locativeauḍave auḍavayoḥ auḍaveṣu

Compound auḍava -

Adverb -auḍavam -auḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria