Declension table of ?auḍāyanabhakta

Deva

NeuterSingularDualPlural
Nominativeauḍāyanabhaktam auḍāyanabhakte auḍāyanabhaktāni
Vocativeauḍāyanabhakta auḍāyanabhakte auḍāyanabhaktāni
Accusativeauḍāyanabhaktam auḍāyanabhakte auḍāyanabhaktāni
Instrumentalauḍāyanabhaktena auḍāyanabhaktābhyām auḍāyanabhaktaiḥ
Dativeauḍāyanabhaktāya auḍāyanabhaktābhyām auḍāyanabhaktebhyaḥ
Ablativeauḍāyanabhaktāt auḍāyanabhaktābhyām auḍāyanabhaktebhyaḥ
Genitiveauḍāyanabhaktasya auḍāyanabhaktayoḥ auḍāyanabhaktānām
Locativeauḍāyanabhakte auḍāyanabhaktayoḥ auḍāyanabhakteṣu

Compound auḍāyanabhakta -

Adverb -auḍāyanabhaktam -auḍāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria