Declension table of ?auḍāyanabhakta

Deva

MasculineSingularDualPlural
Nominativeauḍāyanabhaktaḥ auḍāyanabhaktau auḍāyanabhaktāḥ
Vocativeauḍāyanabhakta auḍāyanabhaktau auḍāyanabhaktāḥ
Accusativeauḍāyanabhaktam auḍāyanabhaktau auḍāyanabhaktān
Instrumentalauḍāyanabhaktena auḍāyanabhaktābhyām auḍāyanabhaktaiḥ auḍāyanabhaktebhiḥ
Dativeauḍāyanabhaktāya auḍāyanabhaktābhyām auḍāyanabhaktebhyaḥ
Ablativeauḍāyanabhaktāt auḍāyanabhaktābhyām auḍāyanabhaktebhyaḥ
Genitiveauḍāyanabhaktasya auḍāyanabhaktayoḥ auḍāyanabhaktānām
Locativeauḍāyanabhakte auḍāyanabhaktayoḥ auḍāyanabhakteṣu

Compound auḍāyanabhakta -

Adverb -auḍāyanabhaktam -auḍāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria