Declension table of atyuṣṇa

Deva

NeuterSingularDualPlural
Nominativeatyuṣṇam atyuṣṇe atyuṣṇāni
Vocativeatyuṣṇa atyuṣṇe atyuṣṇāni
Accusativeatyuṣṇam atyuṣṇe atyuṣṇāni
Instrumentalatyuṣṇena atyuṣṇābhyām atyuṣṇaiḥ
Dativeatyuṣṇāya atyuṣṇābhyām atyuṣṇebhyaḥ
Ablativeatyuṣṇāt atyuṣṇābhyām atyuṣṇebhyaḥ
Genitiveatyuṣṇasya atyuṣṇayoḥ atyuṣṇānām
Locativeatyuṣṇe atyuṣṇayoḥ atyuṣṇeṣu

Compound atyuṣṇa -

Adverb -atyuṣṇam -atyuṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria