Declension table of atyasta

Deva

MasculineSingularDualPlural
Nominativeatyastaḥ atyastau atyastāḥ
Vocativeatyasta atyastau atyastāḥ
Accusativeatyastam atyastau atyastān
Instrumentalatyastena atyastābhyām atyastaiḥ atyastebhiḥ
Dativeatyastāya atyastābhyām atyastebhyaḥ
Ablativeatyastāt atyastābhyām atyastebhyaḥ
Genitiveatyastasya atyastayoḥ atyastānām
Locativeatyaste atyastayoḥ atyasteṣu

Compound atyasta -

Adverb -atyastam -atyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria