Declension table of atyantasiddha

Deva

MasculineSingularDualPlural
Nominativeatyantasiddhaḥ atyantasiddhau atyantasiddhāḥ
Vocativeatyantasiddha atyantasiddhau atyantasiddhāḥ
Accusativeatyantasiddham atyantasiddhau atyantasiddhān
Instrumentalatyantasiddhena atyantasiddhābhyām atyantasiddhaiḥ atyantasiddhebhiḥ
Dativeatyantasiddhāya atyantasiddhābhyām atyantasiddhebhyaḥ
Ablativeatyantasiddhāt atyantasiddhābhyām atyantasiddhebhyaḥ
Genitiveatyantasiddhasya atyantasiddhayoḥ atyantasiddhānām
Locativeatyantasiddhe atyantasiddhayoḥ atyantasiddheṣu

Compound atyantasiddha -

Adverb -atyantasiddham -atyantasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria