Declension table of atyantamāheśvara

Deva

MasculineSingularDualPlural
Nominativeatyantamāheśvaraḥ atyantamāheśvarau atyantamāheśvarāḥ
Vocativeatyantamāheśvara atyantamāheśvarau atyantamāheśvarāḥ
Accusativeatyantamāheśvaram atyantamāheśvarau atyantamāheśvarān
Instrumentalatyantamāheśvareṇa atyantamāheśvarābhyām atyantamāheśvaraiḥ atyantamāheśvarebhiḥ
Dativeatyantamāheśvarāya atyantamāheśvarābhyām atyantamāheśvarebhyaḥ
Ablativeatyantamāheśvarāt atyantamāheśvarābhyām atyantamāheśvarebhyaḥ
Genitiveatyantamāheśvarasya atyantamāheśvarayoḥ atyantamāheśvarāṇām
Locativeatyantamāheśvare atyantamāheśvarayoḥ atyantamāheśvareṣu

Compound atyantamāheśvara -

Adverb -atyantamāheśvaram -atyantamāheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria