Declension table of ?atyantagatā

Deva

FeminineSingularDualPlural
Nominativeatyantagatā atyantagate atyantagatāḥ
Vocativeatyantagate atyantagate atyantagatāḥ
Accusativeatyantagatām atyantagate atyantagatāḥ
Instrumentalatyantagatayā atyantagatābhyām atyantagatābhiḥ
Dativeatyantagatāyai atyantagatābhyām atyantagatābhyaḥ
Ablativeatyantagatāyāḥ atyantagatābhyām atyantagatābhyaḥ
Genitiveatyantagatāyāḥ atyantagatayoḥ atyantagatānām
Locativeatyantagatāyām atyantagatayoḥ atyantagatāsu

Adverb -atyantagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria