Declension table of atyantagata

Deva

NeuterSingularDualPlural
Nominativeatyantagatam atyantagate atyantagatāni
Vocativeatyantagata atyantagate atyantagatāni
Accusativeatyantagatam atyantagate atyantagatāni
Instrumentalatyantagatena atyantagatābhyām atyantagataiḥ
Dativeatyantagatāya atyantagatābhyām atyantagatebhyaḥ
Ablativeatyantagatāt atyantagatābhyām atyantagatebhyaḥ
Genitiveatyantagatasya atyantagatayoḥ atyantagatānām
Locativeatyantagate atyantagatayoḥ atyantagateṣu

Compound atyantagata -

Adverb -atyantagatam -atyantagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria