सुबन्तावली ?अत्यमर्षण

Roma

पुमान्एकद्विबहु
प्रथमाअत्यमर्षणः अत्यमर्षणौ अत्यमर्षणाः
सम्बोधनम्अत्यमर्षण अत्यमर्षणौ अत्यमर्षणाः
द्वितीयाअत्यमर्षणम् अत्यमर्षणौ अत्यमर्षणान्
तृतीयाअत्यमर्षणेन अत्यमर्षणाभ्याम् अत्यमर्षणैः अत्यमर्षणेभिः
चतुर्थीअत्यमर्षणाय अत्यमर्षणाभ्याम् अत्यमर्षणेभ्यः
पञ्चमीअत्यमर्षणात् अत्यमर्षणाभ्याम् अत्यमर्षणेभ्यः
षष्ठीअत्यमर्षणस्य अत्यमर्षणयोः अत्यमर्षणानाम्
सप्तमीअत्यमर्षणे अत्यमर्षणयोः अत्यमर्षणेषु

समास अत्यमर्षण

अव्यय ॰अत्यमर्षणम् ॰अत्यमर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria