Declension table of atyagniṣṭoma

Deva

MasculineSingularDualPlural
Nominativeatyagniṣṭomaḥ atyagniṣṭomau atyagniṣṭomāḥ
Vocativeatyagniṣṭoma atyagniṣṭomau atyagniṣṭomāḥ
Accusativeatyagniṣṭomam atyagniṣṭomau atyagniṣṭomān
Instrumentalatyagniṣṭomena atyagniṣṭomābhyām atyagniṣṭomaiḥ atyagniṣṭomebhiḥ
Dativeatyagniṣṭomāya atyagniṣṭomābhyām atyagniṣṭomebhyaḥ
Ablativeatyagniṣṭomāt atyagniṣṭomābhyām atyagniṣṭomebhyaḥ
Genitiveatyagniṣṭomasya atyagniṣṭomayoḥ atyagniṣṭomānām
Locativeatyagniṣṭome atyagniṣṭomayoḥ atyagniṣṭomeṣu

Compound atyagniṣṭoma -

Adverb -atyagniṣṭomam -atyagniṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria