Declension table of atyaṅkuśa

Deva

MasculineSingularDualPlural
Nominativeatyaṅkuśaḥ atyaṅkuśau atyaṅkuśāḥ
Vocativeatyaṅkuśa atyaṅkuśau atyaṅkuśāḥ
Accusativeatyaṅkuśam atyaṅkuśau atyaṅkuśān
Instrumentalatyaṅkuśena atyaṅkuśābhyām atyaṅkuśaiḥ atyaṅkuśebhiḥ
Dativeatyaṅkuśāya atyaṅkuśābhyām atyaṅkuśebhyaḥ
Ablativeatyaṅkuśāt atyaṅkuśābhyām atyaṅkuśebhyaḥ
Genitiveatyaṅkuśasya atyaṅkuśayoḥ atyaṅkuśānām
Locativeatyaṅkuśe atyaṅkuśayoḥ atyaṅkuśeṣu

Compound atyaṅkuśa -

Adverb -atyaṅkuśam -atyaṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria