Declension table of atyānanda

Deva

MasculineSingularDualPlural
Nominativeatyānandaḥ atyānandau atyānandāḥ
Vocativeatyānanda atyānandau atyānandāḥ
Accusativeatyānandam atyānandau atyānandān
Instrumentalatyānandena atyānandābhyām atyānandaiḥ
Dativeatyānandāya atyānandābhyām atyānandebhyaḥ
Ablativeatyānandāt atyānandābhyām atyānandebhyaḥ
Genitiveatyānandasya atyānandayoḥ atyānandānām
Locativeatyānande atyānandayoḥ atyānandeṣu

Compound atyānanda -

Adverb -atyānandam -atyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria