सुबन्तावली ?अत्याखण्डलविक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमाअत्याखण्डलविक्रमा अत्याखण्डलविक्रमे अत्याखण्डलविक्रमाः
सम्बोधनम्अत्याखण्डलविक्रमे अत्याखण्डलविक्रमे अत्याखण्डलविक्रमाः
द्वितीयाअत्याखण्डलविक्रमाम् अत्याखण्डलविक्रमे अत्याखण्डलविक्रमाः
तृतीयाअत्याखण्डलविक्रमया अत्याखण्डलविक्रमाभ्याम् अत्याखण्डलविक्रमाभिः
चतुर्थीअत्याखण्डलविक्रमायै अत्याखण्डलविक्रमाभ्याम् अत्याखण्डलविक्रमाभ्यः
पञ्चमीअत्याखण्डलविक्रमायाः अत्याखण्डलविक्रमाभ्याम् अत्याखण्डलविक्रमाभ्यः
षष्ठीअत्याखण्डलविक्रमायाः अत्याखण्डलविक्रमयोः अत्याखण्डलविक्रमाणाम्
सप्तमीअत्याखण्डलविक्रमायाम् अत्याखण्डलविक्रमयोः अत्याखण्डलविक्रमासु

अव्यय ॰अत्याखण्डलविक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria