Declension table of atyājya

Deva

NeuterSingularDualPlural
Nominativeatyājyam atyājye atyājyāni
Vocativeatyājya atyājye atyājyāni
Accusativeatyājyam atyājye atyājyāni
Instrumentalatyājyena atyājyābhyām atyājyaiḥ
Dativeatyājyāya atyājyābhyām atyājyebhyaḥ
Ablativeatyājyāt atyājyābhyām atyājyebhyaḥ
Genitiveatyājyasya atyājyayoḥ atyājyānām
Locativeatyājye atyājyayoḥ atyājyeṣu

Compound atyājya -

Adverb -atyājyam -atyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria