Declension table of atvaratā

Deva

FeminineSingularDualPlural
Nominativeatvaratā atvarate atvaratāḥ
Vocativeatvarate atvarate atvaratāḥ
Accusativeatvaratām atvarate atvaratāḥ
Instrumentalatvaratayā atvaratābhyām atvaratābhiḥ
Dativeatvaratāyai atvaratābhyām atvaratābhyaḥ
Ablativeatvaratāyāḥ atvaratābhyām atvaratābhyaḥ
Genitiveatvaratāyāḥ atvaratayoḥ atvaratānām
Locativeatvaratāyām atvaratayoḥ atvaratāsu

Adverb -atvaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria