Declension table of atvakka

Deva

NeuterSingularDualPlural
Nominativeatvakkam atvakke atvakkāni
Vocativeatvakka atvakke atvakkāni
Accusativeatvakkam atvakke atvakkāni
Instrumentalatvakkena atvakkābhyām atvakkaiḥ
Dativeatvakkāya atvakkābhyām atvakkebhyaḥ
Ablativeatvakkāt atvakkābhyām atvakkebhyaḥ
Genitiveatvakkasya atvakkayoḥ atvakkānām
Locativeatvakke atvakkayoḥ atvakkeṣu

Compound atvakka -

Adverb -atvakkam -atvakkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria