Declension table of ?atūrtadakṣa

Deva

MasculineSingularDualPlural
Nominativeatūrtadakṣaḥ atūrtadakṣau atūrtadakṣāḥ
Vocativeatūrtadakṣa atūrtadakṣau atūrtadakṣāḥ
Accusativeatūrtadakṣam atūrtadakṣau atūrtadakṣān
Instrumentalatūrtadakṣeṇa atūrtadakṣābhyām atūrtadakṣaiḥ atūrtadakṣebhiḥ
Dativeatūrtadakṣāya atūrtadakṣābhyām atūrtadakṣebhyaḥ
Ablativeatūrtadakṣāt atūrtadakṣābhyām atūrtadakṣebhyaḥ
Genitiveatūrtadakṣasya atūrtadakṣayoḥ atūrtadakṣāṇām
Locativeatūrtadakṣe atūrtadakṣayoḥ atūrtadakṣeṣu

Compound atūrtadakṣa -

Adverb -atūrtadakṣam -atūrtadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria