Declension table of ?atuhinaraśmi

Deva

MasculineSingularDualPlural
Nominativeatuhinaraśmiḥ atuhinaraśmī atuhinaraśmayaḥ
Vocativeatuhinaraśme atuhinaraśmī atuhinaraśmayaḥ
Accusativeatuhinaraśmim atuhinaraśmī atuhinaraśmīn
Instrumentalatuhinaraśminā atuhinaraśmibhyām atuhinaraśmibhiḥ
Dativeatuhinaraśmaye atuhinaraśmibhyām atuhinaraśmibhyaḥ
Ablativeatuhinaraśmeḥ atuhinaraśmibhyām atuhinaraśmibhyaḥ
Genitiveatuhinaraśmeḥ atuhinaraśmyoḥ atuhinaraśmīnām
Locativeatuhinaraśmau atuhinaraśmyoḥ atuhinaraśmiṣu

Compound atuhinaraśmi -

Adverb -atuhinaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria