Declension table of attrī

Deva

FeminineSingularDualPlural
Nominativeattrī attryau attryaḥ
Vocativeattri attryau attryaḥ
Accusativeattrīm attryau attrīḥ
Instrumentalattryā attrībhyām attrībhiḥ
Dativeattryai attrībhyām attrībhyaḥ
Ablativeattryāḥ attrībhyām attrībhyaḥ
Genitiveattryāḥ attryoḥ attrīṇām
Locativeattryām attryoḥ attrīṣu

Compound attri - attrī -

Adverb -attri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria