Declension table of atti

Deva

MasculineSingularDualPlural
Nominativeattiḥ attī attayaḥ
Vocativeatte attī attayaḥ
Accusativeattim attī attīn
Instrumentalattinā attibhyām attibhiḥ
Dativeattaye attibhyām attibhyaḥ
Ablativeatteḥ attibhyām attibhyaḥ
Genitiveatteḥ attyoḥ attīnām
Locativeattau attyoḥ attiṣu

Compound atti -

Adverb -atti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria