Declension table of ?attavyā

Deva

FeminineSingularDualPlural
Nominativeattavyā attavye attavyāḥ
Vocativeattavye attavye attavyāḥ
Accusativeattavyām attavye attavyāḥ
Instrumentalattavyayā attavyābhyām attavyābhiḥ
Dativeattavyāyai attavyābhyām attavyābhyaḥ
Ablativeattavyāyāḥ attavyābhyām attavyābhyaḥ
Genitiveattavyāyāḥ attavyayoḥ attavyānām
Locativeattavyāyām attavyayoḥ attavyāsu

Adverb -attavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria