सुबन्तावली ?अत्रिनेत्रप्रसूत

Roma

पुमान्एकद्विबहु
प्रथमाअत्रिनेत्रप्रसूतः अत्रिनेत्रप्रसूतौ अत्रिनेत्रप्रसूताः
सम्बोधनम्अत्रिनेत्रप्रसूत अत्रिनेत्रप्रसूतौ अत्रिनेत्रप्रसूताः
द्वितीयाअत्रिनेत्रप्रसूतम् अत्रिनेत्रप्रसूतौ अत्रिनेत्रप्रसूतान्
तृतीयाअत्रिनेत्रप्रसूतेन अत्रिनेत्रप्रसूताभ्याम् अत्रिनेत्रप्रसूतैः अत्रिनेत्रप्रसूतेभिः
चतुर्थीअत्रिनेत्रप्रसूताय अत्रिनेत्रप्रसूताभ्याम् अत्रिनेत्रप्रसूतेभ्यः
पञ्चमीअत्रिनेत्रप्रसूतात् अत्रिनेत्रप्रसूताभ्याम् अत्रिनेत्रप्रसूतेभ्यः
षष्ठीअत्रिनेत्रप्रसूतस्य अत्रिनेत्रप्रसूतयोः अत्रिनेत्रप्रसूतानाम्
सप्तमीअत्रिनेत्रप्रसूते अत्रिनेत्रप्रसूतयोः अत्रिनेत्रप्रसूतेषु

समास अत्रिनेत्रप्रसूत

अव्यय ॰अत्रिनेत्रप्रसूतम् ॰अत्रिनेत्रप्रसूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria