Declension table of atrasta

Deva

NeuterSingularDualPlural
Nominativeatrastam atraste atrastāni
Vocativeatrasta atraste atrastāni
Accusativeatrastam atraste atrastāni
Instrumentalatrastena atrastābhyām atrastaiḥ
Dativeatrastāya atrastābhyām atrastebhyaḥ
Ablativeatrastāt atrastābhyām atrastebhyaḥ
Genitiveatrastasya atrastayoḥ atrastānām
Locativeatraste atrastayoḥ atrasteṣu

Compound atrasta -

Adverb -atrastam -atrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria