सुबन्तावली ?अत्रसद्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअत्रसत् अत्रसदी अत्रसन्दि
सम्बोधनम्अत्रसत् अत्रसदी अत्रसन्दि
द्वितीयाअत्रसत् अत्रसदी अत्रसन्दि
तृतीयाअत्रसदा अत्रसद्भ्याम् अत्रसद्भिः
चतुर्थीअत्रसदे अत्रसद्भ्याम् अत्रसद्भ्यः
पञ्चमीअत्रसदः अत्रसद्भ्याम् अत्रसद्भ्यः
षष्ठीअत्रसदः अत्रसदोः अत्रसदाम्
सप्तमीअत्रसदि अत्रसदोः अत्रसत्सु

समास अत्रसत्

अव्यय ॰अत्रसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria