सुबन्तावली ?अत्रदघ्नाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अत्रदघ्ना | अत्रदघ्ने | अत्रदघ्नाः |
सम्बोधनम् | अत्रदघ्ने | अत्रदघ्ने | अत्रदघ्नाः |
द्वितीया | अत्रदघ्नाम् | अत्रदघ्ने | अत्रदघ्नाः |
तृतीया | अत्रदघ्नया | अत्रदघ्नाभ्याम् | अत्रदघ्नाभिः |
चतुर्थी | अत्रदघ्नायै | अत्रदघ्नाभ्याम् | अत्रदघ्नाभ्यः |
पञ्चमी | अत्रदघ्नायाः | अत्रदघ्नाभ्याम् | अत्रदघ्नाभ्यः |
षष्ठी | अत्रदघ्नायाः | अत्रदघ्नयोः | अत्रदघ्नानाम् |
सप्तमी | अत्रदघ्नायाम् | अत्रदघ्नयोः | अत्रदघ्नासु |