Declension table of atradaghna

Deva

NeuterSingularDualPlural
Nominativeatradaghnam atradaghne atradaghnāni
Vocativeatradaghna atradaghne atradaghnāni
Accusativeatradaghnam atradaghne atradaghnāni
Instrumentalatradaghnena atradaghnābhyām atradaghnaiḥ
Dativeatradaghnāya atradaghnābhyām atradaghnebhyaḥ
Ablativeatradaghnāt atradaghnābhyām atradaghnebhyaḥ
Genitiveatradaghnasya atradaghnayoḥ atradaghnānām
Locativeatradaghne atradaghnayoḥ atradaghneṣu

Compound atradaghna -

Adverb -atradaghnam -atradaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria