Declension table of atrabhavatī

Deva

FeminineSingularDualPlural
Nominativeatrabhavatī atrabhavatyau atrabhavatyaḥ
Vocativeatrabhavati atrabhavatyau atrabhavatyaḥ
Accusativeatrabhavatīm atrabhavatyau atrabhavatīḥ
Instrumentalatrabhavatyā atrabhavatībhyām atrabhavatībhiḥ
Dativeatrabhavatyai atrabhavatībhyām atrabhavatībhyaḥ
Ablativeatrabhavatyāḥ atrabhavatībhyām atrabhavatībhyaḥ
Genitiveatrabhavatyāḥ atrabhavatyoḥ atrabhavatīnām
Locativeatrabhavatyām atrabhavatyoḥ atrabhavatīṣu

Compound atrabhavati - atrabhavatī -

Adverb -atrabhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria