Declension table of ?atiśukla

Deva

MasculineSingularDualPlural
Nominativeatiśuklaḥ atiśuklau atiśuklāḥ
Vocativeatiśukla atiśuklau atiśuklāḥ
Accusativeatiśuklam atiśuklau atiśuklān
Instrumentalatiśuklena atiśuklābhyām atiśuklaiḥ atiśuklebhiḥ
Dativeatiśuklāya atiśuklābhyām atiśuklebhyaḥ
Ablativeatiśuklāt atiśuklābhyām atiśuklebhyaḥ
Genitiveatiśuklasya atiśuklayoḥ atiśuklānām
Locativeatiśukle atiśuklayoḥ atiśukleṣu

Compound atiśukla -

Adverb -atiśuklam -atiśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria