Declension table of atiśrama

Deva

MasculineSingularDualPlural
Nominativeatiśramaḥ atiśramau atiśramāḥ
Vocativeatiśrama atiśramau atiśramāḥ
Accusativeatiśramam atiśramau atiśramān
Instrumentalatiśrameṇa atiśramābhyām atiśramaiḥ atiśramebhiḥ
Dativeatiśramāya atiśramābhyām atiśramebhyaḥ
Ablativeatiśramāt atiśramābhyām atiśramebhyaḥ
Genitiveatiśramasya atiśramayoḥ atiśramāṇām
Locativeatiśrame atiśramayoḥ atiśrameṣu

Compound atiśrama -

Adverb -atiśramam -atiśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria