Declension table of ?atiśayavatī

Deva

FeminineSingularDualPlural
Nominativeatiśayavatī atiśayavatyau atiśayavatyaḥ
Vocativeatiśayavati atiśayavatyau atiśayavatyaḥ
Accusativeatiśayavatīm atiśayavatyau atiśayavatīḥ
Instrumentalatiśayavatyā atiśayavatībhyām atiśayavatībhiḥ
Dativeatiśayavatyai atiśayavatībhyām atiśayavatībhyaḥ
Ablativeatiśayavatyāḥ atiśayavatībhyām atiśayavatībhyaḥ
Genitiveatiśayavatyāḥ atiśayavatyoḥ atiśayavatīnām
Locativeatiśayavatyām atiśayavatyoḥ atiśayavatīṣu

Compound atiśayavati - atiśayavatī -

Adverb -atiśayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria