Declension table of atiśayavat

Deva

NeuterSingularDualPlural
Nominativeatiśayavat atiśayavantī atiśayavatī atiśayavanti
Vocativeatiśayavat atiśayavantī atiśayavatī atiśayavanti
Accusativeatiśayavat atiśayavantī atiśayavatī atiśayavanti
Instrumentalatiśayavatā atiśayavadbhyām atiśayavadbhiḥ
Dativeatiśayavate atiśayavadbhyām atiśayavadbhyaḥ
Ablativeatiśayavataḥ atiśayavadbhyām atiśayavadbhyaḥ
Genitiveatiśayavataḥ atiśayavatoḥ atiśayavatām
Locativeatiśayavati atiśayavatoḥ atiśayavatsu

Adverb -atiśayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria