Declension table of atiśayavat

Deva

MasculineSingularDualPlural
Nominativeatiśayavān atiśayavantau atiśayavantaḥ
Vocativeatiśayavan atiśayavantau atiśayavantaḥ
Accusativeatiśayavantam atiśayavantau atiśayavataḥ
Instrumentalatiśayavatā atiśayavadbhyām atiśayavadbhiḥ
Dativeatiśayavate atiśayavadbhyām atiśayavadbhyaḥ
Ablativeatiśayavataḥ atiśayavadbhyām atiśayavadbhyaḥ
Genitiveatiśayavataḥ atiśayavatoḥ atiśayavatām
Locativeatiśayavati atiśayavatoḥ atiśayavatsu

Compound atiśayavat -

Adverb -atiśayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria