Declension table of atiśaya

Deva

MasculineSingularDualPlural
Nominativeatiśayaḥ atiśayau atiśayāḥ
Vocativeatiśaya atiśayau atiśayāḥ
Accusativeatiśayam atiśayau atiśayān
Instrumentalatiśayena atiśayābhyām atiśayaiḥ atiśayebhiḥ
Dativeatiśayāya atiśayābhyām atiśayebhyaḥ
Ablativeatiśayāt atiśayābhyām atiśayebhyaḥ
Genitiveatiśayasya atiśayayoḥ atiśayānām
Locativeatiśaye atiśayayoḥ atiśayeṣu

Compound atiśaya -

Adverb -atiśayam -atiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria