Declension table of ?atiśātā

Deva

FeminineSingularDualPlural
Nominativeatiśātā atiśāte atiśātāḥ
Vocativeatiśāte atiśāte atiśātāḥ
Accusativeatiśātām atiśāte atiśātāḥ
Instrumentalatiśātayā atiśātābhyām atiśātābhiḥ
Dativeatiśātāyai atiśātābhyām atiśātābhyaḥ
Ablativeatiśātāyāḥ atiśātābhyām atiśātābhyaḥ
Genitiveatiśātāyāḥ atiśātayoḥ atiśātānām
Locativeatiśātāyām atiśātayoḥ atiśātāsu

Adverb -atiśātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria