Declension table of ?atiyatī

Deva

FeminineSingularDualPlural
Nominativeatiyatī atiyatyau atiyatyaḥ
Vocativeatiyati atiyatyau atiyatyaḥ
Accusativeatiyatīm atiyatyau atiyatīḥ
Instrumentalatiyatyā atiyatībhyām atiyatībhiḥ
Dativeatiyatyai atiyatībhyām atiyatībhyaḥ
Ablativeatiyatyāḥ atiyatībhyām atiyatībhyaḥ
Genitiveatiyatyāḥ atiyatyoḥ atiyatīnām
Locativeatiyatyām atiyatyoḥ atiyatīṣu

Compound atiyati - atiyatī -

Adverb -atiyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria