Declension table of ?atiyat

Deva

MasculineSingularDualPlural
Nominativeatiyan atiyantau atiyantaḥ
Vocativeatiyan atiyantau atiyantaḥ
Accusativeatiyantam atiyantau atiyataḥ
Instrumentalatiyatā atiyadbhyām atiyadbhiḥ
Dativeatiyate atiyadbhyām atiyadbhyaḥ
Ablativeatiyataḥ atiyadbhyām atiyadbhyaḥ
Genitiveatiyataḥ atiyatoḥ atiyatām
Locativeatiyati atiyatoḥ atiyatsu

Compound atiyat -

Adverb -atiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria