Declension table of ?ativyāptā

Deva

FeminineSingularDualPlural
Nominativeativyāptā ativyāpte ativyāptāḥ
Vocativeativyāpte ativyāpte ativyāptāḥ
Accusativeativyāptām ativyāpte ativyāptāḥ
Instrumentalativyāptayā ativyāptābhyām ativyāptābhiḥ
Dativeativyāptāyai ativyāptābhyām ativyāptābhyaḥ
Ablativeativyāptāyāḥ ativyāptābhyām ativyāptābhyaḥ
Genitiveativyāptāyāḥ ativyāptayoḥ ativyāptānām
Locativeativyāptāyām ativyāptayoḥ ativyāptāsu

Adverb -ativyāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria