Declension table of ativyāpta

Deva

MasculineSingularDualPlural
Nominativeativyāptaḥ ativyāptau ativyāptāḥ
Vocativeativyāpta ativyāptau ativyāptāḥ
Accusativeativyāptam ativyāptau ativyāptān
Instrumentalativyāptena ativyāptābhyām ativyāptaiḥ ativyāptebhiḥ
Dativeativyāptāya ativyāptābhyām ativyāptebhyaḥ
Ablativeativyāptāt ativyāptābhyām ativyāptebhyaḥ
Genitiveativyāptasya ativyāptayoḥ ativyāptānām
Locativeativyāpte ativyāptayoḥ ativyāpteṣu

Compound ativyāpta -

Adverb -ativyāptam -ativyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria