Declension table of ?ativyādhya

Deva

MasculineSingularDualPlural
Nominativeativyādhyaḥ ativyādhyau ativyādhyāḥ
Vocativeativyādhya ativyādhyau ativyādhyāḥ
Accusativeativyādhyam ativyādhyau ativyādhyān
Instrumentalativyādhyena ativyādhyābhyām ativyādhyaiḥ ativyādhyebhiḥ
Dativeativyādhyāya ativyādhyābhyām ativyādhyebhyaḥ
Ablativeativyādhyāt ativyādhyābhyām ativyādhyebhyaḥ
Genitiveativyādhyasya ativyādhyayoḥ ativyādhyānām
Locativeativyādhye ativyādhyayoḥ ativyādhyeṣu

Compound ativyādhya -

Adverb -ativyādhyam -ativyādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria