Declension table of ativistṛta

Deva

MasculineSingularDualPlural
Nominativeativistṛtaḥ ativistṛtau ativistṛtāḥ
Vocativeativistṛta ativistṛtau ativistṛtāḥ
Accusativeativistṛtam ativistṛtau ativistṛtān
Instrumentalativistṛtena ativistṛtābhyām ativistṛtaiḥ ativistṛtebhiḥ
Dativeativistṛtāya ativistṛtābhyām ativistṛtebhyaḥ
Ablativeativistṛtāt ativistṛtābhyām ativistṛtebhyaḥ
Genitiveativistṛtasya ativistṛtayoḥ ativistṛtānām
Locativeativistṛte ativistṛtayoḥ ativistṛteṣu

Compound ativistṛta -

Adverb -ativistṛtam -ativistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria