सुबन्तावली ?अतिवेष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअतिवेष्यन्ती अतिवेष्यन्त्यौ अतिवेष्यन्त्यः
सम्बोधनम्अतिवेष्यन्ति अतिवेष्यन्त्यौ अतिवेष्यन्त्यः
द्वितीयाअतिवेष्यन्तीम् अतिवेष्यन्त्यौ अतिवेष्यन्तीः
तृतीयाअतिवेष्यन्त्या अतिवेष्यन्तीभ्याम् अतिवेष्यन्तीभिः
चतुर्थीअतिवेष्यन्त्यै अतिवेष्यन्तीभ्याम् अतिवेष्यन्तीभ्यः
पञ्चमीअतिवेष्यन्त्याः अतिवेष्यन्तीभ्याम् अतिवेष्यन्तीभ्यः
षष्ठीअतिवेष्यन्त्याः अतिवेष्यन्त्योः अतिवेष्यन्तीनाम्
सप्तमीअतिवेष्यन्त्याम् अतिवेष्यन्त्योः अतिवेष्यन्तीषु

समास अतिवेष्यन्ति अतिवेष्यन्ती

अव्यय ॰अतिवेष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria