सुबन्तावली ?अतिवेष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअतिवेष्यमाणः अतिवेष्यमाणौ अतिवेष्यमाणाः
सम्बोधनम्अतिवेष्यमाण अतिवेष्यमाणौ अतिवेष्यमाणाः
द्वितीयाअतिवेष्यमाणम् अतिवेष्यमाणौ अतिवेष्यमाणान्
तृतीयाअतिवेष्यमाणेन अतिवेष्यमाणाभ्याम् अतिवेष्यमाणैः अतिवेष्यमाणेभिः
चतुर्थीअतिवेष्यमाणाय अतिवेष्यमाणाभ्याम् अतिवेष्यमाणेभ्यः
पञ्चमीअतिवेष्यमाणात् अतिवेष्यमाणाभ्याम् अतिवेष्यमाणेभ्यः
षष्ठीअतिवेष्यमाणस्य अतिवेष्यमाणयोः अतिवेष्यमाणानाम्
सप्तमीअतिवेष्यमाणे अतिवेष्यमाणयोः अतिवेष्यमाणेषु

समास अतिवेष्यमाण

अव्यय ॰अतिवेष्यमाणम् ॰अतिवेष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria