Declension table of ?ativaicakṣaṇya

Deva

NeuterSingularDualPlural
Nominativeativaicakṣaṇyam ativaicakṣaṇye ativaicakṣaṇyāni
Vocativeativaicakṣaṇya ativaicakṣaṇye ativaicakṣaṇyāni
Accusativeativaicakṣaṇyam ativaicakṣaṇye ativaicakṣaṇyāni
Instrumentalativaicakṣaṇyena ativaicakṣaṇyābhyām ativaicakṣaṇyaiḥ
Dativeativaicakṣaṇyāya ativaicakṣaṇyābhyām ativaicakṣaṇyebhyaḥ
Ablativeativaicakṣaṇyāt ativaicakṣaṇyābhyām ativaicakṣaṇyebhyaḥ
Genitiveativaicakṣaṇyasya ativaicakṣaṇyayoḥ ativaicakṣaṇyānām
Locativeativaicakṣaṇye ativaicakṣaṇyayoḥ ativaicakṣaṇyeṣu

Compound ativaicakṣaṇya -

Adverb -ativaicakṣaṇyam -ativaicakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria