Declension table of ?ativāhikā

Deva

FeminineSingularDualPlural
Nominativeativāhikā ativāhike ativāhikāḥ
Vocativeativāhike ativāhike ativāhikāḥ
Accusativeativāhikām ativāhike ativāhikāḥ
Instrumentalativāhikayā ativāhikābhyām ativāhikābhiḥ
Dativeativāhikāyai ativāhikābhyām ativāhikābhyaḥ
Ablativeativāhikāyāḥ ativāhikābhyām ativāhikābhyaḥ
Genitiveativāhikāyāḥ ativāhikayoḥ ativāhikānām
Locativeativāhikāyām ativāhikayoḥ ativāhikāsu

Adverb -ativāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria