Declension table of ativṛtti

Deva

FeminineSingularDualPlural
Nominativeativṛttiḥ ativṛttī ativṛttayaḥ
Vocativeativṛtte ativṛttī ativṛttayaḥ
Accusativeativṛttim ativṛttī ativṛttīḥ
Instrumentalativṛttyā ativṛttibhyām ativṛttibhiḥ
Dativeativṛttyai ativṛttaye ativṛttibhyām ativṛttibhyaḥ
Ablativeativṛttyāḥ ativṛtteḥ ativṛttibhyām ativṛttibhyaḥ
Genitiveativṛttyāḥ ativṛtteḥ ativṛttyoḥ ativṛttīnām
Locativeativṛttyām ativṛttau ativṛttyoḥ ativṛttiṣu

Compound ativṛtti -

Adverb -ativṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria