Declension table of ativṛddhaprapitāmaha

Deva

MasculineSingularDualPlural
Nominativeativṛddhaprapitāmahaḥ ativṛddhaprapitāmahau ativṛddhaprapitāmahāḥ
Vocativeativṛddhaprapitāmaha ativṛddhaprapitāmahau ativṛddhaprapitāmahāḥ
Accusativeativṛddhaprapitāmaham ativṛddhaprapitāmahau ativṛddhaprapitāmahān
Instrumentalativṛddhaprapitāmahena ativṛddhaprapitāmahābhyām ativṛddhaprapitāmahaiḥ ativṛddhaprapitāmahebhiḥ
Dativeativṛddhaprapitāmahāya ativṛddhaprapitāmahābhyām ativṛddhaprapitāmahebhyaḥ
Ablativeativṛddhaprapitāmahāt ativṛddhaprapitāmahābhyām ativṛddhaprapitāmahebhyaḥ
Genitiveativṛddhaprapitāmahasya ativṛddhaprapitāmahayoḥ ativṛddhaprapitāmahānām
Locativeativṛddhaprapitāmahe ativṛddhaprapitāmahayoḥ ativṛddhaprapitāmaheṣu

Compound ativṛddhaprapitāmaha -

Adverb -ativṛddhaprapitāmaham -ativṛddhaprapitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria