Declension table of ?ativṛddhapranaptrī

Deva

FeminineSingularDualPlural
Nominativeativṛddhapranaptrī ativṛddhapranaptryau ativṛddhapranaptryaḥ
Vocativeativṛddhapranaptri ativṛddhapranaptryau ativṛddhapranaptryaḥ
Accusativeativṛddhapranaptrīm ativṛddhapranaptryau ativṛddhapranaptrīḥ
Instrumentalativṛddhapranaptryā ativṛddhapranaptrībhyām ativṛddhapranaptrībhiḥ
Dativeativṛddhapranaptryai ativṛddhapranaptrībhyām ativṛddhapranaptrībhyaḥ
Ablativeativṛddhapranaptryāḥ ativṛddhapranaptrībhyām ativṛddhapranaptrībhyaḥ
Genitiveativṛddhapranaptryāḥ ativṛddhapranaptryoḥ ativṛddhapranaptrīṇām
Locativeativṛddhapranaptryām ativṛddhapranaptryoḥ ativṛddhapranaptrīṣu

Compound ativṛddhapranaptri - ativṛddhapranaptrī -

Adverb -ativṛddhapranaptri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria