Declension table of ativṛddhapranaptṛ

Deva

MasculineSingularDualPlural
Nominativeativṛddhapranaptā ativṛddhapranaptārau ativṛddhapranaptāraḥ
Vocativeativṛddhapranaptaḥ ativṛddhapranaptārau ativṛddhapranaptāraḥ
Accusativeativṛddhapranaptāram ativṛddhapranaptārau ativṛddhapranaptṝn
Instrumentalativṛddhapranaptrā ativṛddhapranaptṛbhyām ativṛddhapranaptṛbhiḥ
Dativeativṛddhapranaptre ativṛddhapranaptṛbhyām ativṛddhapranaptṛbhyaḥ
Ablativeativṛddhapranaptuḥ ativṛddhapranaptṛbhyām ativṛddhapranaptṛbhyaḥ
Genitiveativṛddhapranaptuḥ ativṛddhapranaptroḥ ativṛddhapranaptṝṇām
Locativeativṛddhapranaptari ativṛddhapranaptroḥ ativṛddhapranaptṛṣu

Compound ativṛddhapranaptṛ -

Adverb -ativṛddhapranaptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria