Declension table of ?atithisevā

Deva

FeminineSingularDualPlural
Nominativeatithisevā atithiseve atithisevāḥ
Vocativeatithiseve atithiseve atithisevāḥ
Accusativeatithisevām atithiseve atithisevāḥ
Instrumentalatithisevayā atithisevābhyām atithisevābhiḥ
Dativeatithisevāyai atithisevābhyām atithisevābhyaḥ
Ablativeatithisevāyāḥ atithisevābhyām atithisevābhyaḥ
Genitiveatithisevāyāḥ atithisevayoḥ atithisevānām
Locativeatithisevāyām atithisevayoḥ atithisevāsu

Adverb -atithisevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria